चूरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चूरितव्यः
चूरितव्यौ
चूरितव्याः
सम्बोधन
चूरितव्य
चूरितव्यौ
चूरितव्याः
द्वितीया
चूरितव्यम्
चूरितव्यौ
चूरितव्यान्
तृतीया
चूरितव्येन
चूरितव्याभ्याम्
चूरितव्यैः
चतुर्थी
चूरितव्याय
चूरितव्याभ्याम्
चूरितव्येभ्यः
पञ्चमी
चूरितव्यात् / चूरितव्याद्
चूरितव्याभ्याम्
चूरितव्येभ्यः
षष्ठी
चूरितव्यस्य
चूरितव्ययोः
चूरितव्यानाम्
सप्तमी
चूरितव्ये
चूरितव्ययोः
चूरितव्येषु
 
एक
द्वि
बहु
प्रथमा
चूरितव्यः
चूरितव्यौ
चूरितव्याः
सम्बोधन
चूरितव्य
चूरितव्यौ
चूरितव्याः
द्वितीया
चूरितव्यम्
चूरितव्यौ
चूरितव्यान्
तृतीया
चूरितव्येन
चूरितव्याभ्याम्
चूरितव्यैः
चतुर्थी
चूरितव्याय
चूरितव्याभ्याम्
चूरितव्येभ्यः
पञ्चमी
चूरितव्यात् / चूरितव्याद्
चूरितव्याभ्याम्
चूरितव्येभ्यः
षष्ठी
चूरितव्यस्य
चूरितव्ययोः
चूरितव्यानाम्
सप्तमी
चूरितव्ये
चूरितव्ययोः
चूरितव्येषु


अन्याः