चूड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चूडः
चूडौ
चूडाः
सम्बोधन
चूड
चूडौ
चूडाः
द्वितीया
चूडम्
चूडौ
चूडान्
तृतीया
चूडेन
चूडाभ्याम्
चूडैः
चतुर्थी
चूडाय
चूडाभ्याम्
चूडेभ्यः
पञ्चमी
चूडात् / चूडाद्
चूडाभ्याम्
चूडेभ्यः
षष्ठी
चूडस्य
चूडयोः
चूडानाम्
सप्तमी
चूडे
चूडयोः
चूडेषु
 
एक
द्वि
बहु
प्रथमा
चूडः
चूडौ
चूडाः
सम्बोधन
चूड
चूडौ
चूडाः
द्वितीया
चूडम्
चूडौ
चूडान्
तृतीया
चूडेन
चूडाभ्याम्
चूडैः
चतुर्थी
चूडाय
चूडाभ्याम्
चूडेभ्यः
पञ्चमी
चूडात् / चूडाद्
चूडाभ्याम्
चूडेभ्यः
षष्ठी
चूडस्य
चूडयोः
चूडानाम्
सप्तमी
चूडे
चूडयोः
चूडेषु


अन्याः