चूडावत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चूडावान्
चूडावन्तौ
चूडावन्तः
सम्बोधन
चूडावन्
चूडावन्तौ
चूडावन्तः
द्वितीया
चूडावन्तम्
चूडावन्तौ
चूडावतः
तृतीया
चूडावता
चूडावद्भ्याम्
चूडावद्भिः
चतुर्थी
चूडावते
चूडावद्भ्याम्
चूडावद्भ्यः
पञ्चमी
चूडावतः
चूडावद्भ्याम्
चूडावद्भ्यः
षष्ठी
चूडावतः
चूडावतोः
चूडावताम्
सप्तमी
चूडावति
चूडावतोः
चूडावत्सु
 
एक
द्वि
बहु
प्रथमा
चूडावान्
चूडावन्तौ
चूडावन्तः
सम्बोधन
चूडावन्
चूडावन्तौ
चूडावन्तः
द्वितीया
चूडावन्तम्
चूडावन्तौ
चूडावतः
तृतीया
चूडावता
चूडावद्भ्याम्
चूडावद्भिः
चतुर्थी
चूडावते
चूडावद्भ्याम्
चूडावद्भ्यः
पञ्चमी
चूडावतः
चूडावद्भ्याम्
चूडावद्भ्यः
षष्ठी
चूडावतः
चूडावतोः
चूडावताम्
सप्तमी
चूडावति
चूडावतोः
चूडावत्सु


अन्याः