चूडावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चूडावती
चूडावत्यौ
चूडावत्यः
सम्बोधन
चूडावति
चूडावत्यौ
चूडावत्यः
द्वितीया
चूडावतीम्
चूडावत्यौ
चूडावतीः
तृतीया
चूडावत्या
चूडावतीभ्याम्
चूडावतीभिः
चतुर्थी
चूडावत्यै
चूडावतीभ्याम्
चूडावतीभ्यः
पञ्चमी
चूडावत्याः
चूडावतीभ्याम्
चूडावतीभ्यः
षष्ठी
चूडावत्याः
चूडावत्योः
चूडावतीनाम्
सप्तमी
चूडावत्याम्
चूडावत्योः
चूडावतीषु
 
एक
द्वि
बहु
प्रथमा
चूडावती
चूडावत्यौ
चूडावत्यः
सम्बोधन
चूडावति
चूडावत्यौ
चूडावत्यः
द्वितीया
चूडावतीम्
चूडावत्यौ
चूडावतीः
तृतीया
चूडावत्या
चूडावतीभ्याम्
चूडावतीभिः
चतुर्थी
चूडावत्यै
चूडावतीभ्याम्
चूडावतीभ्यः
पञ्चमी
चूडावत्याः
चूडावतीभ्याम्
चूडावतीभ्यः
षष्ठी
चूडावत्याः
चूडावत्योः
चूडावतीनाम्
सप्तमी
चूडावत्याम्
चूडावत्योः
चूडावतीषु


अन्याः