चुल्लनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुल्लनीयः
चुल्लनीयौ
चुल्लनीयाः
सम्बोधन
चुल्लनीय
चुल्लनीयौ
चुल्लनीयाः
द्वितीया
चुल्लनीयम्
चुल्लनीयौ
चुल्लनीयान्
तृतीया
चुल्लनीयेन
चुल्लनीयाभ्याम्
चुल्लनीयैः
चतुर्थी
चुल्लनीयाय
चुल्लनीयाभ्याम्
चुल्लनीयेभ्यः
पञ्चमी
चुल्लनीयात् / चुल्लनीयाद्
चुल्लनीयाभ्याम्
चुल्लनीयेभ्यः
षष्ठी
चुल्लनीयस्य
चुल्लनीययोः
चुल्लनीयानाम्
सप्तमी
चुल्लनीये
चुल्लनीययोः
चुल्लनीयेषु
 
एक
द्वि
बहु
प्रथमा
चुल्लनीयः
चुल्लनीयौ
चुल्लनीयाः
सम्बोधन
चुल्लनीय
चुल्लनीयौ
चुल्लनीयाः
द्वितीया
चुल्लनीयम्
चुल्लनीयौ
चुल्लनीयान्
तृतीया
चुल्लनीयेन
चुल्लनीयाभ्याम्
चुल्लनीयैः
चतुर्थी
चुल्लनीयाय
चुल्लनीयाभ्याम्
चुल्लनीयेभ्यः
पञ्चमी
चुल्लनीयात् / चुल्लनीयाद्
चुल्लनीयाभ्याम्
चुल्लनीयेभ्यः
षष्ठी
चुल्लनीयस्य
चुल्लनीययोः
चुल्लनीयानाम्
सप्तमी
चुल्लनीये
चुल्लनीययोः
चुल्लनीयेषु


अन्याः