चुल्लक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुल्लकः
चुल्लकौ
चुल्लकाः
सम्बोधन
चुल्लक
चुल्लकौ
चुल्लकाः
द्वितीया
चुल्लकम्
चुल्लकौ
चुल्लकान्
तृतीया
चुल्लकेन
चुल्लकाभ्याम्
चुल्लकैः
चतुर्थी
चुल्लकाय
चुल्लकाभ्याम्
चुल्लकेभ्यः
पञ्चमी
चुल्लकात् / चुल्लकाद्
चुल्लकाभ्याम्
चुल्लकेभ्यः
षष्ठी
चुल्लकस्य
चुल्लकयोः
चुल्लकानाम्
सप्तमी
चुल्लके
चुल्लकयोः
चुल्लकेषु
 
एक
द्वि
बहु
प्रथमा
चुल्लकः
चुल्लकौ
चुल्लकाः
सम्बोधन
चुल्लक
चुल्लकौ
चुल्लकाः
द्वितीया
चुल्लकम्
चुल्लकौ
चुल्लकान्
तृतीया
चुल्लकेन
चुल्लकाभ्याम्
चुल्लकैः
चतुर्थी
चुल्लकाय
चुल्लकाभ्याम्
चुल्लकेभ्यः
पञ्चमी
चुल्लकात् / चुल्लकाद्
चुल्लकाभ्याम्
चुल्लकेभ्यः
षष्ठी
चुल्लकस्य
चुल्लकयोः
चुल्लकानाम्
सप्तमी
चुल्लके
चुल्लकयोः
चुल्लकेषु


अन्याः