चुम्बितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुम्बितव्यः
चुम्बितव्यौ
चुम्बितव्याः
सम्बोधन
चुम्बितव्य
चुम्बितव्यौ
चुम्बितव्याः
द्वितीया
चुम्बितव्यम्
चुम्बितव्यौ
चुम्बितव्यान्
तृतीया
चुम्बितव्येन
चुम्बितव्याभ्याम्
चुम्बितव्यैः
चतुर्थी
चुम्बितव्याय
चुम्बितव्याभ्याम्
चुम्बितव्येभ्यः
पञ्चमी
चुम्बितव्यात् / चुम्बितव्याद्
चुम्बितव्याभ्याम्
चुम्बितव्येभ्यः
षष्ठी
चुम्बितव्यस्य
चुम्बितव्ययोः
चुम्बितव्यानाम्
सप्तमी
चुम्बितव्ये
चुम्बितव्ययोः
चुम्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुम्बितव्यः
चुम्बितव्यौ
चुम्बितव्याः
सम्बोधन
चुम्बितव्य
चुम्बितव्यौ
चुम्बितव्याः
द्वितीया
चुम्बितव्यम्
चुम्बितव्यौ
चुम्बितव्यान्
तृतीया
चुम्बितव्येन
चुम्बितव्याभ्याम्
चुम्बितव्यैः
चतुर्थी
चुम्बितव्याय
चुम्बितव्याभ्याम्
चुम्बितव्येभ्यः
पञ्चमी
चुम्बितव्यात् / चुम्बितव्याद्
चुम्बितव्याभ्याम्
चुम्बितव्येभ्यः
षष्ठी
चुम्बितव्यस्य
चुम्बितव्ययोः
चुम्बितव्यानाम्
सप्तमी
चुम्बितव्ये
चुम्बितव्ययोः
चुम्बितव्येषु


अन्याः