चुम्बयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुम्बयितव्यः
चुम्बयितव्यौ
चुम्बयितव्याः
सम्बोधन
चुम्बयितव्य
चुम्बयितव्यौ
चुम्बयितव्याः
द्वितीया
चुम्बयितव्यम्
चुम्बयितव्यौ
चुम्बयितव्यान्
तृतीया
चुम्बयितव्येन
चुम्बयितव्याभ्याम्
चुम्बयितव्यैः
चतुर्थी
चुम्बयितव्याय
चुम्बयितव्याभ्याम्
चुम्बयितव्येभ्यः
पञ्चमी
चुम्बयितव्यात् / चुम्बयितव्याद्
चुम्बयितव्याभ्याम्
चुम्बयितव्येभ्यः
षष्ठी
चुम्बयितव्यस्य
चुम्बयितव्ययोः
चुम्बयितव्यानाम्
सप्तमी
चुम्बयितव्ये
चुम्बयितव्ययोः
चुम्बयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुम्बयितव्यः
चुम्बयितव्यौ
चुम्बयितव्याः
सम्बोधन
चुम्बयितव्य
चुम्बयितव्यौ
चुम्बयितव्याः
द्वितीया
चुम्बयितव्यम्
चुम्बयितव्यौ
चुम्बयितव्यान्
तृतीया
चुम्बयितव्येन
चुम्बयितव्याभ्याम्
चुम्बयितव्यैः
चतुर्थी
चुम्बयितव्याय
चुम्बयितव्याभ्याम्
चुम्बयितव्येभ्यः
पञ्चमी
चुम्बयितव्यात् / चुम्बयितव्याद्
चुम्बयितव्याभ्याम्
चुम्बयितव्येभ्यः
षष्ठी
चुम्बयितव्यस्य
चुम्बयितव्ययोः
चुम्बयितव्यानाम्
सप्तमी
चुम्बयितव्ये
चुम्बयितव्ययोः
चुम्बयितव्येषु


अन्याः