चुम्बमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुम्बमानः
चुम्बमानौ
चुम्बमानाः
सम्बोधन
चुम्बमान
चुम्बमानौ
चुम्बमानाः
द्वितीया
चुम्बमानम्
चुम्बमानौ
चुम्बमानान्
तृतीया
चुम्बमानेन
चुम्बमानाभ्याम्
चुम्बमानैः
चतुर्थी
चुम्बमानाय
चुम्बमानाभ्याम्
चुम्बमानेभ्यः
पञ्चमी
चुम्बमानात् / चुम्बमानाद्
चुम्बमानाभ्याम्
चुम्बमानेभ्यः
षष्ठी
चुम्बमानस्य
चुम्बमानयोः
चुम्बमानानाम्
सप्तमी
चुम्बमाने
चुम्बमानयोः
चुम्बमानेषु
 
एक
द्वि
बहु
प्रथमा
चुम्बमानः
चुम्बमानौ
चुम्बमानाः
सम्बोधन
चुम्बमान
चुम्बमानौ
चुम्बमानाः
द्वितीया
चुम्बमानम्
चुम्बमानौ
चुम्बमानान्
तृतीया
चुम्बमानेन
चुम्बमानाभ्याम्
चुम्बमानैः
चतुर्थी
चुम्बमानाय
चुम्बमानाभ्याम्
चुम्बमानेभ्यः
पञ्चमी
चुम्बमानात् / चुम्बमानाद्
चुम्बमानाभ्याम्
चुम्बमानेभ्यः
षष्ठी
चुम्बमानस्य
चुम्बमानयोः
चुम्बमानानाम्
सप्तमी
चुम्बमाने
चुम्बमानयोः
चुम्बमानेषु


अन्याः