चुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुतः
चुतौ
चुताः
सम्बोधन
चुत
चुतौ
चुताः
द्वितीया
चुतम्
चुतौ
चुतान्
तृतीया
चुतेन
चुताभ्याम्
चुतैः
चतुर्थी
चुताय
चुताभ्याम्
चुतेभ्यः
पञ्चमी
चुतात् / चुताद्
चुताभ्याम्
चुतेभ्यः
षष्ठी
चुतस्य
चुतयोः
चुतानाम्
सप्तमी
चुते
चुतयोः
चुतेषु
 
एक
द्वि
बहु
प्रथमा
चुतः
चुतौ
चुताः
सम्बोधन
चुत
चुतौ
चुताः
द्वितीया
चुतम्
चुतौ
चुतान्
तृतीया
चुतेन
चुताभ्याम्
चुतैः
चतुर्थी
चुताय
चुताभ्याम्
चुतेभ्यः
पञ्चमी
चुतात् / चुताद्
चुताभ्याम्
चुतेभ्यः
षष्ठी
चुतस्य
चुतयोः
चुतानाम्
सप्तमी
चुते
चुतयोः
चुतेषु


अन्याः