चुण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्डितव्यः
चुण्डितव्यौ
चुण्डितव्याः
सम्बोधन
चुण्डितव्य
चुण्डितव्यौ
चुण्डितव्याः
द्वितीया
चुण्डितव्यम्
चुण्डितव्यौ
चुण्डितव्यान्
तृतीया
चुण्डितव्येन
चुण्डितव्याभ्याम्
चुण्डितव्यैः
चतुर्थी
चुण्डितव्याय
चुण्डितव्याभ्याम्
चुण्डितव्येभ्यः
पञ्चमी
चुण्डितव्यात् / चुण्डितव्याद्
चुण्डितव्याभ्याम्
चुण्डितव्येभ्यः
षष्ठी
चुण्डितव्यस्य
चुण्डितव्ययोः
चुण्डितव्यानाम्
सप्तमी
चुण्डितव्ये
चुण्डितव्ययोः
चुण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुण्डितव्यः
चुण्डितव्यौ
चुण्डितव्याः
सम्बोधन
चुण्डितव्य
चुण्डितव्यौ
चुण्डितव्याः
द्वितीया
चुण्डितव्यम्
चुण्डितव्यौ
चुण्डितव्यान्
तृतीया
चुण्डितव्येन
चुण्डितव्याभ्याम्
चुण्डितव्यैः
चतुर्थी
चुण्डितव्याय
चुण्डितव्याभ्याम्
चुण्डितव्येभ्यः
पञ्चमी
चुण्डितव्यात् / चुण्डितव्याद्
चुण्डितव्याभ्याम्
चुण्डितव्येभ्यः
षष्ठी
चुण्डितव्यस्य
चुण्डितव्ययोः
चुण्डितव्यानाम्
सप्तमी
चुण्डितव्ये
चुण्डितव्ययोः
चुण्डितव्येषु


अन्याः