चुण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्डकः
चुण्डकौ
चुण्डकाः
सम्बोधन
चुण्डक
चुण्डकौ
चुण्डकाः
द्वितीया
चुण्डकम्
चुण्डकौ
चुण्डकान्
तृतीया
चुण्डकेन
चुण्डकाभ्याम्
चुण्डकैः
चतुर्थी
चुण्डकाय
चुण्डकाभ्याम्
चुण्डकेभ्यः
पञ्चमी
चुण्डकात् / चुण्डकाद्
चुण्डकाभ्याम्
चुण्डकेभ्यः
षष्ठी
चुण्डकस्य
चुण्डकयोः
चुण्डकानाम्
सप्तमी
चुण्डके
चुण्डकयोः
चुण्डकेषु
 
एक
द्वि
बहु
प्रथमा
चुण्डकः
चुण्डकौ
चुण्डकाः
सम्बोधन
चुण्डक
चुण्डकौ
चुण्डकाः
द्वितीया
चुण्डकम्
चुण्डकौ
चुण्डकान्
तृतीया
चुण्डकेन
चुण्डकाभ्याम्
चुण्डकैः
चतुर्थी
चुण्डकाय
चुण्डकाभ्याम्
चुण्डकेभ्यः
पञ्चमी
चुण्डकात् / चुण्डकाद्
चुण्डकाभ्याम्
चुण्डकेभ्यः
षष्ठी
चुण्डकस्य
चुण्डकयोः
चुण्डकानाम्
सप्तमी
चुण्डके
चुण्डकयोः
चुण्डकेषु


अन्याः