चुण्टनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्टनीयः
चुण्टनीयौ
चुण्टनीयाः
सम्बोधन
चुण्टनीय
चुण्टनीयौ
चुण्टनीयाः
द्वितीया
चुण्टनीयम्
चुण्टनीयौ
चुण्टनीयान्
तृतीया
चुण्टनीयेन
चुण्टनीयाभ्याम्
चुण्टनीयैः
चतुर्थी
चुण्टनीयाय
चुण्टनीयाभ्याम्
चुण्टनीयेभ्यः
पञ्चमी
चुण्टनीयात् / चुण्टनीयाद्
चुण्टनीयाभ्याम्
चुण्टनीयेभ्यः
षष्ठी
चुण्टनीयस्य
चुण्टनीययोः
चुण्टनीयानाम्
सप्तमी
चुण्टनीये
चुण्टनीययोः
चुण्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
चुण्टनीयः
चुण्टनीयौ
चुण्टनीयाः
सम्बोधन
चुण्टनीय
चुण्टनीयौ
चुण्टनीयाः
द्वितीया
चुण्टनीयम्
चुण्टनीयौ
चुण्टनीयान्
तृतीया
चुण्टनीयेन
चुण्टनीयाभ्याम्
चुण्टनीयैः
चतुर्थी
चुण्टनीयाय
चुण्टनीयाभ्याम्
चुण्टनीयेभ्यः
पञ्चमी
चुण्टनीयात् / चुण्टनीयाद्
चुण्टनीयाभ्याम्
चुण्टनीयेभ्यः
षष्ठी
चुण्टनीयस्य
चुण्टनीययोः
चुण्टनीयानाम्
सप्तमी
चुण्टनीये
चुण्टनीययोः
चुण्टनीयेषु


अन्याः