चुड्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुड्डनीयः
चुड्डनीयौ
चुड्डनीयाः
सम्बोधन
चुड्डनीय
चुड्डनीयौ
चुड्डनीयाः
द्वितीया
चुड्डनीयम्
चुड्डनीयौ
चुड्डनीयान्
तृतीया
चुड्डनीयेन
चुड्डनीयाभ्याम्
चुड्डनीयैः
चतुर्थी
चुड्डनीयाय
चुड्डनीयाभ्याम्
चुड्डनीयेभ्यः
पञ्चमी
चुड्डनीयात् / चुड्डनीयाद्
चुड्डनीयाभ्याम्
चुड्डनीयेभ्यः
षष्ठी
चुड्डनीयस्य
चुड्डनीययोः
चुड्डनीयानाम्
सप्तमी
चुड्डनीये
चुड्डनीययोः
चुड्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
चुड्डनीयः
चुड्डनीयौ
चुड्डनीयाः
सम्बोधन
चुड्डनीय
चुड्डनीयौ
चुड्डनीयाः
द्वितीया
चुड्डनीयम्
चुड्डनीयौ
चुड्डनीयान्
तृतीया
चुड्डनीयेन
चुड्डनीयाभ्याम्
चुड्डनीयैः
चतुर्थी
चुड्डनीयाय
चुड्डनीयाभ्याम्
चुड्डनीयेभ्यः
पञ्चमी
चुड्डनीयात् / चुड्डनीयाद्
चुड्डनीयाभ्याम्
चुड्डनीयेभ्यः
षष्ठी
चुड्डनीयस्य
चुड्डनीययोः
चुड्डनीयानाम्
सप्तमी
चुड्डनीये
चुड्डनीययोः
चुड्डनीयेषु


अन्याः