चुडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुडनीयः
चुडनीयौ
चुडनीयाः
सम्बोधन
चुडनीय
चुडनीयौ
चुडनीयाः
द्वितीया
चुडनीयम्
चुडनीयौ
चुडनीयान्
तृतीया
चुडनीयेन
चुडनीयाभ्याम्
चुडनीयैः
चतुर्थी
चुडनीयाय
चुडनीयाभ्याम्
चुडनीयेभ्यः
पञ्चमी
चुडनीयात् / चुडनीयाद्
चुडनीयाभ्याम्
चुडनीयेभ्यः
षष्ठी
चुडनीयस्य
चुडनीययोः
चुडनीयानाम्
सप्तमी
चुडनीये
चुडनीययोः
चुडनीयेषु
 
एक
द्वि
बहु
प्रथमा
चुडनीयः
चुडनीयौ
चुडनीयाः
सम्बोधन
चुडनीय
चुडनीयौ
चुडनीयाः
द्वितीया
चुडनीयम्
चुडनीयौ
चुडनीयान्
तृतीया
चुडनीयेन
चुडनीयाभ्याम्
चुडनीयैः
चतुर्थी
चुडनीयाय
चुडनीयाभ्याम्
चुडनीयेभ्यः
पञ्चमी
चुडनीयात् / चुडनीयाद्
चुडनीयाभ्याम्
चुडनीयेभ्यः
षष्ठी
चुडनीयस्य
चुडनीययोः
चुडनीयानाम्
सप्तमी
चुडनीये
चुडनीययोः
चुडनीयेषु


अन्याः