चुटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुटितव्यः
चुटितव्यौ
चुटितव्याः
सम्बोधन
चुटितव्य
चुटितव्यौ
चुटितव्याः
द्वितीया
चुटितव्यम्
चुटितव्यौ
चुटितव्यान्
तृतीया
चुटितव्येन
चुटितव्याभ्याम्
चुटितव्यैः
चतुर्थी
चुटितव्याय
चुटितव्याभ्याम्
चुटितव्येभ्यः
पञ्चमी
चुटितव्यात् / चुटितव्याद्
चुटितव्याभ्याम्
चुटितव्येभ्यः
षष्ठी
चुटितव्यस्य
चुटितव्ययोः
चुटितव्यानाम्
सप्तमी
चुटितव्ये
चुटितव्ययोः
चुटितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुटितव्यः
चुटितव्यौ
चुटितव्याः
सम्बोधन
चुटितव्य
चुटितव्यौ
चुटितव्याः
द्वितीया
चुटितव्यम्
चुटितव्यौ
चुटितव्यान्
तृतीया
चुटितव्येन
चुटितव्याभ्याम्
चुटितव्यैः
चतुर्थी
चुटितव्याय
चुटितव्याभ्याम्
चुटितव्येभ्यः
पञ्चमी
चुटितव्यात् / चुटितव्याद्
चुटितव्याभ्याम्
चुटितव्येभ्यः
षष्ठी
चुटितव्यस्य
चुटितव्ययोः
चुटितव्यानाम्
सप्तमी
चुटितव्ये
चुटितव्ययोः
चुटितव्येषु


अन्याः