चुचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुचितः
चुचितौ
चुचिताः
सम्बोधन
चुचित
चुचितौ
चुचिताः
द्वितीया
चुचितम्
चुचितौ
चुचितान्
तृतीया
चुचितेन
चुचिताभ्याम्
चुचितैः
चतुर्थी
चुचिताय
चुचिताभ्याम्
चुचितेभ्यः
पञ्चमी
चुचितात् / चुचिताद्
चुचिताभ्याम्
चुचितेभ्यः
षष्ठी
चुचितस्य
चुचितयोः
चुचितानाम्
सप्तमी
चुचिते
चुचितयोः
चुचितेषु
 
एक
द्वि
बहु
प्रथमा
चुचितः
चुचितौ
चुचिताः
सम्बोधन
चुचित
चुचितौ
चुचिताः
द्वितीया
चुचितम्
चुचितौ
चुचितान्
तृतीया
चुचितेन
चुचिताभ्याम्
चुचितैः
चतुर्थी
चुचिताय
चुचिताभ्याम्
चुचितेभ्यः
पञ्चमी
चुचितात् / चुचिताद्
चुचिताभ्याम्
चुचितेभ्यः
षष्ठी
चुचितस्य
चुचितयोः
चुचितानाम्
सप्तमी
चुचिते
चुचितयोः
चुचितेषु


अन्याः