चुचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुचितव्यः
चुचितव्यौ
चुचितव्याः
सम्बोधन
चुचितव्य
चुचितव्यौ
चुचितव्याः
द्वितीया
चुचितव्यम्
चुचितव्यौ
चुचितव्यान्
तृतीया
चुचितव्येन
चुचितव्याभ्याम्
चुचितव्यैः
चतुर्थी
चुचितव्याय
चुचितव्याभ्याम्
चुचितव्येभ्यः
पञ्चमी
चुचितव्यात् / चुचितव्याद्
चुचितव्याभ्याम्
चुचितव्येभ्यः
षष्ठी
चुचितव्यस्य
चुचितव्ययोः
चुचितव्यानाम्
सप्तमी
चुचितव्ये
चुचितव्ययोः
चुचितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुचितव्यः
चुचितव्यौ
चुचितव्याः
सम्बोधन
चुचितव्य
चुचितव्यौ
चुचितव्याः
द्वितीया
चुचितव्यम्
चुचितव्यौ
चुचितव्यान्
तृतीया
चुचितव्येन
चुचितव्याभ्याम्
चुचितव्यैः
चतुर्थी
चुचितव्याय
चुचितव्याभ्याम्
चुचितव्येभ्यः
पञ्चमी
चुचितव्यात् / चुचितव्याद्
चुचितव्याभ्याम्
चुचितव्येभ्यः
षष्ठी
चुचितव्यस्य
चुचितव्ययोः
चुचितव्यानाम्
सप्तमी
चुचितव्ये
चुचितव्ययोः
चुचितव्येषु


अन्याः