चुक्कित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुक्कितः
चुक्कितौ
चुक्किताः
सम्बोधन
चुक्कित
चुक्कितौ
चुक्किताः
द्वितीया
चुक्कितम्
चुक्कितौ
चुक्कितान्
तृतीया
चुक्कितेन
चुक्किताभ्याम्
चुक्कितैः
चतुर्थी
चुक्किताय
चुक्किताभ्याम्
चुक्कितेभ्यः
पञ्चमी
चुक्कितात् / चुक्किताद्
चुक्किताभ्याम्
चुक्कितेभ्यः
षष्ठी
चुक्कितस्य
चुक्कितयोः
चुक्कितानाम्
सप्तमी
चुक्किते
चुक्कितयोः
चुक्कितेषु
 
एक
द्वि
बहु
प्रथमा
चुक्कितः
चुक्कितौ
चुक्किताः
सम्बोधन
चुक्कित
चुक्कितौ
चुक्किताः
द्वितीया
चुक्कितम्
चुक्कितौ
चुक्कितान्
तृतीया
चुक्कितेन
चुक्किताभ्याम्
चुक्कितैः
चतुर्थी
चुक्किताय
चुक्किताभ्याम्
चुक्कितेभ्यः
पञ्चमी
चुक्कितात् / चुक्किताद्
चुक्किताभ्याम्
चुक्कितेभ्यः
षष्ठी
चुक्कितस्य
चुक्कितयोः
चुक्कितानाम्
सप्तमी
चुक्किते
चुक्कितयोः
चुक्कितेषु


अन्याः