चुक्कयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुक्कयितव्यः
चुक्कयितव्यौ
चुक्कयितव्याः
सम्बोधन
चुक्कयितव्य
चुक्कयितव्यौ
चुक्कयितव्याः
द्वितीया
चुक्कयितव्यम्
चुक्कयितव्यौ
चुक्कयितव्यान्
तृतीया
चुक्कयितव्येन
चुक्कयितव्याभ्याम्
चुक्कयितव्यैः
चतुर्थी
चुक्कयितव्याय
चुक्कयितव्याभ्याम्
चुक्कयितव्येभ्यः
पञ्चमी
चुक्कयितव्यात् / चुक्कयितव्याद्
चुक्कयितव्याभ्याम्
चुक्कयितव्येभ्यः
षष्ठी
चुक्कयितव्यस्य
चुक्कयितव्ययोः
चुक्कयितव्यानाम्
सप्तमी
चुक्कयितव्ये
चुक्कयितव्ययोः
चुक्कयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुक्कयितव्यः
चुक्कयितव्यौ
चुक्कयितव्याः
सम्बोधन
चुक्कयितव्य
चुक्कयितव्यौ
चुक्कयितव्याः
द्वितीया
चुक्कयितव्यम्
चुक्कयितव्यौ
चुक्कयितव्यान्
तृतीया
चुक्कयितव्येन
चुक्कयितव्याभ्याम्
चुक्कयितव्यैः
चतुर्थी
चुक्कयितव्याय
चुक्कयितव्याभ्याम्
चुक्कयितव्येभ्यः
पञ्चमी
चुक्कयितव्यात् / चुक्कयितव्याद्
चुक्कयितव्याभ्याम्
चुक्कयितव्येभ्यः
षष्ठी
चुक्कयितव्यस्य
चुक्कयितव्ययोः
चुक्कयितव्यानाम्
सप्तमी
चुक्कयितव्ये
चुक्कयितव्ययोः
चुक्कयितव्येषु


अन्याः