चुक्कक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुक्ककः
चुक्ककौ
चुक्ककाः
सम्बोधन
चुक्कक
चुक्ककौ
चुक्ककाः
द्वितीया
चुक्ककम्
चुक्ककौ
चुक्ककान्
तृतीया
चुक्ककेन
चुक्ककाभ्याम्
चुक्ककैः
चतुर्थी
चुक्ककाय
चुक्ककाभ्याम्
चुक्ककेभ्यः
पञ्चमी
चुक्ककात् / चुक्ककाद्
चुक्ककाभ्याम्
चुक्ककेभ्यः
षष्ठी
चुक्ककस्य
चुक्ककयोः
चुक्ककानाम्
सप्तमी
चुक्कके
चुक्ककयोः
चुक्ककेषु
 
एक
द्वि
बहु
प्रथमा
चुक्ककः
चुक्ककौ
चुक्ककाः
सम्बोधन
चुक्कक
चुक्ककौ
चुक्ककाः
द्वितीया
चुक्ककम्
चुक्ककौ
चुक्ककान्
तृतीया
चुक्ककेन
चुक्ककाभ्याम्
चुक्ककैः
चतुर्थी
चुक्ककाय
चुक्ककाभ्याम्
चुक्ककेभ्यः
पञ्चमी
चुक्ककात् / चुक्ककाद्
चुक्ककाभ्याम्
चुक्ककेभ्यः
षष्ठी
चुक्ककस्य
चुक्ककयोः
चुक्ककानाम्
सप्तमी
चुक्कके
चुक्ककयोः
चुक्ककेषु


अन्याः