चीवयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीवयमानः
चीवयमानौ
चीवयमानाः
सम्बोधन
चीवयमान
चीवयमानौ
चीवयमानाः
द्वितीया
चीवयमानम्
चीवयमानौ
चीवयमानान्
तृतीया
चीवयमानेन
चीवयमानाभ्याम्
चीवयमानैः
चतुर्थी
चीवयमानाय
चीवयमानाभ्याम्
चीवयमानेभ्यः
पञ्चमी
चीवयमानात् / चीवयमानाद्
चीवयमानाभ्याम्
चीवयमानेभ्यः
षष्ठी
चीवयमानस्य
चीवयमानयोः
चीवयमानानाम्
सप्तमी
चीवयमाने
चीवयमानयोः
चीवयमानेषु
 
एक
द्वि
बहु
प्रथमा
चीवयमानः
चीवयमानौ
चीवयमानाः
सम्बोधन
चीवयमान
चीवयमानौ
चीवयमानाः
द्वितीया
चीवयमानम्
चीवयमानौ
चीवयमानान्
तृतीया
चीवयमानेन
चीवयमानाभ्याम्
चीवयमानैः
चतुर्थी
चीवयमानाय
चीवयमानाभ्याम्
चीवयमानेभ्यः
पञ्चमी
चीवयमानात् / चीवयमानाद्
चीवयमानाभ्याम्
चीवयमानेभ्यः
षष्ठी
चीवयमानस्य
चीवयमानयोः
चीवयमानानाम्
सप्तमी
चीवयमाने
चीवयमानयोः
चीवयमानेषु


अन्याः