चीवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीवकः
चीवकौ
चीवकाः
सम्बोधन
चीवक
चीवकौ
चीवकाः
द्वितीया
चीवकम्
चीवकौ
चीवकान्
तृतीया
चीवकेन
चीवकाभ्याम्
चीवकैः
चतुर्थी
चीवकाय
चीवकाभ्याम्
चीवकेभ्यः
पञ्चमी
चीवकात् / चीवकाद्
चीवकाभ्याम्
चीवकेभ्यः
षष्ठी
चीवकस्य
चीवकयोः
चीवकानाम्
सप्तमी
चीवके
चीवकयोः
चीवकेषु
 
एक
द्वि
बहु
प्रथमा
चीवकः
चीवकौ
चीवकाः
सम्बोधन
चीवक
चीवकौ
चीवकाः
द्वितीया
चीवकम्
चीवकौ
चीवकान्
तृतीया
चीवकेन
चीवकाभ्याम्
चीवकैः
चतुर्थी
चीवकाय
चीवकाभ्याम्
चीवकेभ्यः
पञ्चमी
चीवकात् / चीवकाद्
चीवकाभ्याम्
चीवकेभ्यः
षष्ठी
चीवकस्य
चीवकयोः
चीवकानाम्
सप्तमी
चीवके
चीवकयोः
चीवकेषु


अन्याः