चीभितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीभितव्यः
चीभितव्यौ
चीभितव्याः
सम्बोधन
चीभितव्य
चीभितव्यौ
चीभितव्याः
द्वितीया
चीभितव्यम्
चीभितव्यौ
चीभितव्यान्
तृतीया
चीभितव्येन
चीभितव्याभ्याम्
चीभितव्यैः
चतुर्थी
चीभितव्याय
चीभितव्याभ्याम्
चीभितव्येभ्यः
पञ्चमी
चीभितव्यात् / चीभितव्याद्
चीभितव्याभ्याम्
चीभितव्येभ्यः
षष्ठी
चीभितव्यस्य
चीभितव्ययोः
चीभितव्यानाम्
सप्तमी
चीभितव्ये
चीभितव्ययोः
चीभितव्येषु
 
एक
द्वि
बहु
प्रथमा
चीभितव्यः
चीभितव्यौ
चीभितव्याः
सम्बोधन
चीभितव्य
चीभितव्यौ
चीभितव्याः
द्वितीया
चीभितव्यम्
चीभितव्यौ
चीभितव्यान्
तृतीया
चीभितव्येन
चीभितव्याभ्याम्
चीभितव्यैः
चतुर्थी
चीभितव्याय
चीभितव्याभ्याम्
चीभितव्येभ्यः
पञ्चमी
चीभितव्यात् / चीभितव्याद्
चीभितव्याभ्याम्
चीभितव्येभ्यः
षष्ठी
चीभितव्यस्य
चीभितव्ययोः
चीभितव्यानाम्
सप्तमी
चीभितव्ये
चीभितव्ययोः
चीभितव्येषु


अन्याः