चीभनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीभनीयः
चीभनीयौ
चीभनीयाः
सम्बोधन
चीभनीय
चीभनीयौ
चीभनीयाः
द्वितीया
चीभनीयम्
चीभनीयौ
चीभनीयान्
तृतीया
चीभनीयेन
चीभनीयाभ्याम्
चीभनीयैः
चतुर्थी
चीभनीयाय
चीभनीयाभ्याम्
चीभनीयेभ्यः
पञ्चमी
चीभनीयात् / चीभनीयाद्
चीभनीयाभ्याम्
चीभनीयेभ्यः
षष्ठी
चीभनीयस्य
चीभनीययोः
चीभनीयानाम्
सप्तमी
चीभनीये
चीभनीययोः
चीभनीयेषु
 
एक
द्वि
बहु
प्रथमा
चीभनीयः
चीभनीयौ
चीभनीयाः
सम्बोधन
चीभनीय
चीभनीयौ
चीभनीयाः
द्वितीया
चीभनीयम्
चीभनीयौ
चीभनीयान्
तृतीया
चीभनीयेन
चीभनीयाभ्याम्
चीभनीयैः
चतुर्थी
चीभनीयाय
चीभनीयाभ्याम्
चीभनीयेभ्यः
पञ्चमी
चीभनीयात् / चीभनीयाद्
चीभनीयाभ्याम्
चीभनीयेभ्यः
षष्ठी
चीभनीयस्य
चीभनीययोः
चीभनीयानाम्
सप्तमी
चीभनीये
चीभनीययोः
चीभनीयेषु


अन्याः