चीबक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीबकः
चीबकौ
चीबकाः
सम्बोधन
चीबक
चीबकौ
चीबकाः
द्वितीया
चीबकम्
चीबकौ
चीबकान्
तृतीया
चीबकेन
चीबकाभ्याम्
चीबकैः
चतुर्थी
चीबकाय
चीबकाभ्याम्
चीबकेभ्यः
पञ्चमी
चीबकात् / चीबकाद्
चीबकाभ्याम्
चीबकेभ्यः
षष्ठी
चीबकस्य
चीबकयोः
चीबकानाम्
सप्तमी
चीबके
चीबकयोः
चीबकेषु
 
एक
द्वि
बहु
प्रथमा
चीबकः
चीबकौ
चीबकाः
सम्बोधन
चीबक
चीबकौ
चीबकाः
द्वितीया
चीबकम्
चीबकौ
चीबकान्
तृतीया
चीबकेन
चीबकाभ्याम्
चीबकैः
चतुर्थी
चीबकाय
चीबकाभ्याम्
चीबकेभ्यः
पञ्चमी
चीबकात् / चीबकाद्
चीबकाभ्याम्
चीबकेभ्यः
षष्ठी
चीबकस्य
चीबकयोः
चीबकानाम्
सप्तमी
चीबके
चीबकयोः
चीबकेषु


अन्याः