चीकयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीकयितव्यः
चीकयितव्यौ
चीकयितव्याः
सम्बोधन
चीकयितव्य
चीकयितव्यौ
चीकयितव्याः
द्वितीया
चीकयितव्यम्
चीकयितव्यौ
चीकयितव्यान्
तृतीया
चीकयितव्येन
चीकयितव्याभ्याम्
चीकयितव्यैः
चतुर्थी
चीकयितव्याय
चीकयितव्याभ्याम्
चीकयितव्येभ्यः
पञ्चमी
चीकयितव्यात् / चीकयितव्याद्
चीकयितव्याभ्याम्
चीकयितव्येभ्यः
षष्ठी
चीकयितव्यस्य
चीकयितव्ययोः
चीकयितव्यानाम्
सप्तमी
चीकयितव्ये
चीकयितव्ययोः
चीकयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चीकयितव्यः
चीकयितव्यौ
चीकयितव्याः
सम्बोधन
चीकयितव्य
चीकयितव्यौ
चीकयितव्याः
द्वितीया
चीकयितव्यम्
चीकयितव्यौ
चीकयितव्यान्
तृतीया
चीकयितव्येन
चीकयितव्याभ्याम्
चीकयितव्यैः
चतुर्थी
चीकयितव्याय
चीकयितव्याभ्याम्
चीकयितव्येभ्यः
पञ्चमी
चीकयितव्यात् / चीकयितव्याद्
चीकयितव्याभ्याम्
चीकयितव्येभ्यः
षष्ठी
चीकयितव्यस्य
चीकयितव्ययोः
चीकयितव्यानाम्
सप्तमी
चीकयितव्ये
चीकयितव्ययोः
चीकयितव्येषु


अन्याः