चिर्यित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिर्यितः
चिर्यितौ
चिर्यिताः
सम्बोधन
चिर्यित
चिर्यितौ
चिर्यिताः
द्वितीया
चिर्यितम्
चिर्यितौ
चिर्यितान्
तृतीया
चिर्यितेन
चिर्यिताभ्याम्
चिर्यितैः
चतुर्थी
चिर्यिताय
चिर्यिताभ्याम्
चिर्यितेभ्यः
पञ्चमी
चिर्यितात् / चिर्यिताद्
चिर्यिताभ्याम्
चिर्यितेभ्यः
षष्ठी
चिर्यितस्य
चिर्यितयोः
चिर्यितानाम्
सप्तमी
चिर्यिते
चिर्यितयोः
चिर्यितेषु
 
एक
द्वि
बहु
प्रथमा
चिर्यितः
चिर्यितौ
चिर्यिताः
सम्बोधन
चिर्यित
चिर्यितौ
चिर्यिताः
द्वितीया
चिर्यितम्
चिर्यितौ
चिर्यितान्
तृतीया
चिर्यितेन
चिर्यिताभ्याम्
चिर्यितैः
चतुर्थी
चिर्यिताय
चिर्यिताभ्याम्
चिर्यितेभ्यः
पञ्चमी
चिर्यितात् / चिर्यिताद्
चिर्यिताभ्याम्
चिर्यितेभ्यः
षष्ठी
चिर्यितस्य
चिर्यितयोः
चिर्यितानाम्
सप्तमी
चिर्यिते
चिर्यितयोः
चिर्यितेषु


अन्याः