चिन्मय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्मयः
चिन्मयौ
चिन्मयाः
सम्बोधन
चिन्मय
चिन्मयौ
चिन्मयाः
द्वितीया
चिन्मयम्
चिन्मयौ
चिन्मयान्
तृतीया
चिन्मयेन
चिन्मयाभ्याम्
चिन्मयैः
चतुर्थी
चिन्मयाय
चिन्मयाभ्याम्
चिन्मयेभ्यः
पञ्चमी
चिन्मयात् / चिन्मयाद्
चिन्मयाभ्याम्
चिन्मयेभ्यः
षष्ठी
चिन्मयस्य
चिन्मययोः
चिन्मयानाम्
सप्तमी
चिन्मये
चिन्मययोः
चिन्मयेषु
 
एक
द्वि
बहु
प्रथमा
चिन्मयः
चिन्मयौ
चिन्मयाः
सम्बोधन
चिन्मय
चिन्मयौ
चिन्मयाः
द्वितीया
चिन्मयम्
चिन्मयौ
चिन्मयान्
तृतीया
चिन्मयेन
चिन्मयाभ्याम्
चिन्मयैः
चतुर्थी
चिन्मयाय
चिन्मयाभ्याम्
चिन्मयेभ्यः
पञ्चमी
चिन्मयात् / चिन्मयाद्
चिन्मयाभ्याम्
चिन्मयेभ्यः
षष्ठी
चिन्मयस्य
चिन्मययोः
चिन्मयानाम्
सप्तमी
चिन्मये
चिन्मययोः
चिन्मयेषु


अन्याः