चिन्तितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्तितव्यः
चिन्तितव्यौ
चिन्तितव्याः
सम्बोधन
चिन्तितव्य
चिन्तितव्यौ
चिन्तितव्याः
द्वितीया
चिन्तितव्यम्
चिन्तितव्यौ
चिन्तितव्यान्
तृतीया
चिन्तितव्येन
चिन्तितव्याभ्याम्
चिन्तितव्यैः
चतुर्थी
चिन्तितव्याय
चिन्तितव्याभ्याम्
चिन्तितव्येभ्यः
पञ्चमी
चिन्तितव्यात् / चिन्तितव्याद्
चिन्तितव्याभ्याम्
चिन्तितव्येभ्यः
षष्ठी
चिन्तितव्यस्य
चिन्तितव्ययोः
चिन्तितव्यानाम्
सप्तमी
चिन्तितव्ये
चिन्तितव्ययोः
चिन्तितव्येषु
 
एक
द्वि
बहु
प्रथमा
चिन्तितव्यः
चिन्तितव्यौ
चिन्तितव्याः
सम्बोधन
चिन्तितव्य
चिन्तितव्यौ
चिन्तितव्याः
द्वितीया
चिन्तितव्यम्
चिन्तितव्यौ
चिन्तितव्यान्
तृतीया
चिन्तितव्येन
चिन्तितव्याभ्याम्
चिन्तितव्यैः
चतुर्थी
चिन्तितव्याय
चिन्तितव्याभ्याम्
चिन्तितव्येभ्यः
पञ्चमी
चिन्तितव्यात् / चिन्तितव्याद्
चिन्तितव्याभ्याम्
चिन्तितव्येभ्यः
षष्ठी
चिन्तितव्यस्य
चिन्तितव्ययोः
चिन्तितव्यानाम्
सप्तमी
चिन्तितव्ये
चिन्तितव्ययोः
चिन्तितव्येषु


अन्याः