चिन्तनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्तनीयः
चिन्तनीयौ
चिन्तनीयाः
सम्बोधन
चिन्तनीय
चिन्तनीयौ
चिन्तनीयाः
द्वितीया
चिन्तनीयम्
चिन्तनीयौ
चिन्तनीयान्
तृतीया
चिन्तनीयेन
चिन्तनीयाभ्याम्
चिन्तनीयैः
चतुर्थी
चिन्तनीयाय
चिन्तनीयाभ्याम्
चिन्तनीयेभ्यः
पञ्चमी
चिन्तनीयात् / चिन्तनीयाद्
चिन्तनीयाभ्याम्
चिन्तनीयेभ्यः
षष्ठी
चिन्तनीयस्य
चिन्तनीययोः
चिन्तनीयानाम्
सप्तमी
चिन्तनीये
चिन्तनीययोः
चिन्तनीयेषु
 
एक
द्वि
बहु
प्रथमा
चिन्तनीयः
चिन्तनीयौ
चिन्तनीयाः
सम्बोधन
चिन्तनीय
चिन्तनीयौ
चिन्तनीयाः
द्वितीया
चिन्तनीयम्
चिन्तनीयौ
चिन्तनीयान्
तृतीया
चिन्तनीयेन
चिन्तनीयाभ्याम्
चिन्तनीयैः
चतुर्थी
चिन्तनीयाय
चिन्तनीयाभ्याम्
चिन्तनीयेभ्यः
पञ्चमी
चिन्तनीयात् / चिन्तनीयाद्
चिन्तनीयाभ्याम्
चिन्तनीयेभ्यः
षष्ठी
चिन्तनीयस्य
चिन्तनीययोः
चिन्तनीयानाम्
सप्तमी
चिन्तनीये
चिन्तनीययोः
चिन्तनीयेषु


अन्याः