चिन्तक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्तकः
चिन्तकौ
चिन्तकाः
सम्बोधन
चिन्तक
चिन्तकौ
चिन्तकाः
द्वितीया
चिन्तकम्
चिन्तकौ
चिन्तकान्
तृतीया
चिन्तकेन
चिन्तकाभ्याम्
चिन्तकैः
चतुर्थी
चिन्तकाय
चिन्तकाभ्याम्
चिन्तकेभ्यः
पञ्चमी
चिन्तकात् / चिन्तकाद्
चिन्तकाभ्याम्
चिन्तकेभ्यः
षष्ठी
चिन्तकस्य
चिन्तकयोः
चिन्तकानाम्
सप्तमी
चिन्तके
चिन्तकयोः
चिन्तकेषु
 
एक
द्वि
बहु
प्रथमा
चिन्तकः
चिन्तकौ
चिन्तकाः
सम्बोधन
चिन्तक
चिन्तकौ
चिन्तकाः
द्वितीया
चिन्तकम्
चिन्तकौ
चिन्तकान्
तृतीया
चिन्तकेन
चिन्तकाभ्याम्
चिन्तकैः
चतुर्थी
चिन्तकाय
चिन्तकाभ्याम्
चिन्तकेभ्यः
पञ्चमी
चिन्तकात् / चिन्तकाद्
चिन्तकाभ्याम्
चिन्तकेभ्यः
षष्ठी
चिन्तकस्य
चिन्तकयोः
चिन्तकानाम्
सप्तमी
चिन्तके
चिन्तकयोः
चिन्तकेषु


अन्याः