चित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चितः
चितौ
चिताः
सम्बोधन
चित
चितौ
चिताः
द्वितीया
चितम्
चितौ
चितान्
तृतीया
चितेन
चिताभ्याम्
चितैः
चतुर्थी
चिताय
चिताभ्याम्
चितेभ्यः
पञ्चमी
चितात् / चिताद्
चिताभ्याम्
चितेभ्यः
षष्ठी
चितस्य
चितयोः
चितानाम्
सप्तमी
चिते
चितयोः
चितेषु
 
एक
द्वि
बहु
प्रथमा
चितः
चितौ
चिताः
सम्बोधन
चित
चितौ
चिताः
द्वितीया
चितम्
चितौ
चितान्
तृतीया
चितेन
चिताभ्याम्
चितैः
चतुर्थी
चिताय
चिताभ्याम्
चितेभ्यः
पञ्चमी
चितात् / चिताद्
चिताभ्याम्
चितेभ्यः
षष्ठी
चितस्य
चितयोः
चितानाम्
सप्तमी
चिते
चितयोः
चितेषु


अन्याः