चालक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चालकः
चालकौ
चालकाः
सम्बोधन
चालक
चालकौ
चालकाः
द्वितीया
चालकम्
चालकौ
चालकान्
तृतीया
चालकेन
चालकाभ्याम्
चालकैः
चतुर्थी
चालकाय
चालकाभ्याम्
चालकेभ्यः
पञ्चमी
चालकात् / चालकाद्
चालकाभ्याम्
चालकेभ्यः
षष्ठी
चालकस्य
चालकयोः
चालकानाम्
सप्तमी
चालके
चालकयोः
चालकेषु
 
एक
द्वि
बहु
प्रथमा
चालकः
चालकौ
चालकाः
सम्बोधन
चालक
चालकौ
चालकाः
द्वितीया
चालकम्
चालकौ
चालकान्
तृतीया
चालकेन
चालकाभ्याम्
चालकैः
चतुर्थी
चालकाय
चालकाभ्याम्
चालकेभ्यः
पञ्चमी
चालकात् / चालकाद्
चालकाभ्याम्
चालकेभ्यः
षष्ठी
चालकस्य
चालकयोः
चालकानाम्
सप्तमी
चालके
चालकयोः
चालकेषु


अन्याः