चार्म शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चार्मः
चार्मौ
चार्माः
सम्बोधन
चार्म
चार्मौ
चार्माः
द्वितीया
चार्मम्
चार्मौ
चार्मान्
तृतीया
चार्मेण
चार्माभ्याम्
चार्मैः
चतुर्थी
चार्माय
चार्माभ्याम्
चार्मेभ्यः
पञ्चमी
चार्मात् / चार्माद्
चार्माभ्याम्
चार्मेभ्यः
षष्ठी
चार्मस्य
चार्मयोः
चार्माणाम्
सप्तमी
चार्मे
चार्मयोः
चार्मेषु
 
एक
द्वि
बहु
प्रथमा
चार्मः
चार्मौ
चार्माः
सम्बोधन
चार्म
चार्मौ
चार्माः
द्वितीया
चार्मम्
चार्मौ
चार्मान्
तृतीया
चार्मेण
चार्माभ्याम्
चार्मैः
चतुर्थी
चार्माय
चार्माभ्याम्
चार्मेभ्यः
पञ्चमी
चार्मात् / चार्माद्
चार्माभ्याम्
चार्मेभ्यः
षष्ठी
चार्मस्य
चार्मयोः
चार्माणाम्
सप्तमी
चार्मे
चार्मयोः
चार्मेषु


अन्याः