चार्चिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चार्चिकः
चार्चिकौ
चार्चिकाः
सम्बोधन
चार्चिक
चार्चिकौ
चार्चिकाः
द्वितीया
चार्चिकम्
चार्चिकौ
चार्चिकान्
तृतीया
चार्चिकेन
चार्चिकाभ्याम्
चार्चिकैः
चतुर्थी
चार्चिकाय
चार्चिकाभ्याम्
चार्चिकेभ्यः
पञ्चमी
चार्चिकात् / चार्चिकाद्
चार्चिकाभ्याम्
चार्चिकेभ्यः
षष्ठी
चार्चिकस्य
चार्चिकयोः
चार्चिकानाम्
सप्तमी
चार्चिके
चार्चिकयोः
चार्चिकेषु
 
एक
द्वि
बहु
प्रथमा
चार्चिकः
चार्चिकौ
चार्चिकाः
सम्बोधन
चार्चिक
चार्चिकौ
चार्चिकाः
द्वितीया
चार्चिकम्
चार्चिकौ
चार्चिकान्
तृतीया
चार्चिकेन
चार्चिकाभ्याम्
चार्चिकैः
चतुर्थी
चार्चिकाय
चार्चिकाभ्याम्
चार्चिकेभ्यः
पञ्चमी
चार्चिकात् / चार्चिकाद्
चार्चिकाभ्याम्
चार्चिकेभ्यः
षष्ठी
चार्चिकस्य
चार्चिकयोः
चार्चिकानाम्
सप्तमी
चार्चिके
चार्चिकयोः
चार्चिकेषु


अन्याः