चारयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चारयितव्यः
चारयितव्यौ
चारयितव्याः
सम्बोधन
चारयितव्य
चारयितव्यौ
चारयितव्याः
द्वितीया
चारयितव्यम्
चारयितव्यौ
चारयितव्यान्
तृतीया
चारयितव्येन
चारयितव्याभ्याम्
चारयितव्यैः
चतुर्थी
चारयितव्याय
चारयितव्याभ्याम्
चारयितव्येभ्यः
पञ्चमी
चारयितव्यात् / चारयितव्याद्
चारयितव्याभ्याम्
चारयितव्येभ्यः
षष्ठी
चारयितव्यस्य
चारयितव्ययोः
चारयितव्यानाम्
सप्तमी
चारयितव्ये
चारयितव्ययोः
चारयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चारयितव्यः
चारयितव्यौ
चारयितव्याः
सम्बोधन
चारयितव्य
चारयितव्यौ
चारयितव्याः
द्वितीया
चारयितव्यम्
चारयितव्यौ
चारयितव्यान्
तृतीया
चारयितव्येन
चारयितव्याभ्याम्
चारयितव्यैः
चतुर्थी
चारयितव्याय
चारयितव्याभ्याम्
चारयितव्येभ्यः
पञ्चमी
चारयितव्यात् / चारयितव्याद्
चारयितव्याभ्याम्
चारयितव्येभ्यः
षष्ठी
चारयितव्यस्य
चारयितव्ययोः
चारयितव्यानाम्
सप्तमी
चारयितव्ये
चारयितव्ययोः
चारयितव्येषु


अन्याः