चाययितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाययितव्यः
चाययितव्यौ
चाययितव्याः
सम्बोधन
चाययितव्य
चाययितव्यौ
चाययितव्याः
द्वितीया
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
तृतीया
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
चतुर्थी
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
पञ्चमी
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
षष्ठी
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
सप्तमी
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु
 
एक
द्वि
बहु
प्रथमा
चाययितव्यः
चाययितव्यौ
चाययितव्याः
सम्बोधन
चाययितव्य
चाययितव्यौ
चाययितव्याः
द्वितीया
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
तृतीया
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
चतुर्थी
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
पञ्चमी
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
षष्ठी
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
सप्तमी
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु


अन्याः