चाययमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाययमानः
चाययमानौ
चाययमानाः
सम्बोधन
चाययमान
चाययमानौ
चाययमानाः
द्वितीया
चाययमानम्
चाययमानौ
चाययमानान्
तृतीया
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
चतुर्थी
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
पञ्चमी
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
षष्ठी
चाययमानस्य
चाययमानयोः
चाययमानानाम्
सप्तमी
चाययमाने
चाययमानयोः
चाययमानेषु
 
एक
द्वि
बहु
प्रथमा
चाययमानः
चाययमानौ
चाययमानाः
सम्बोधन
चाययमान
चाययमानौ
चाययमानाः
द्वितीया
चाययमानम्
चाययमानौ
चाययमानान्
तृतीया
चाययमानेन
चाययमानाभ्याम्
चाययमानैः
चतुर्थी
चाययमानाय
चाययमानाभ्याम्
चाययमानेभ्यः
पञ्चमी
चाययमानात् / चाययमानाद्
चाययमानाभ्याम्
चाययमानेभ्यः
षष्ठी
चाययमानस्य
चाययमानयोः
चाययमानानाम्
सप्तमी
चाययमाने
चाययमानयोः
चाययमानेषु


अन्याः