चायमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चायमानः
चायमानौ
चायमानाः
सम्बोधन
चायमान
चायमानौ
चायमानाः
द्वितीया
चायमानम्
चायमानौ
चायमानान्
तृतीया
चायमानेन
चायमानाभ्याम्
चायमानैः
चतुर्थी
चायमानाय
चायमानाभ्याम्
चायमानेभ्यः
पञ्चमी
चायमानात् / चायमानाद्
चायमानाभ्याम्
चायमानेभ्यः
षष्ठी
चायमानस्य
चायमानयोः
चायमानानाम्
सप्तमी
चायमाने
चायमानयोः
चायमानेषु
 
एक
द्वि
बहु
प्रथमा
चायमानः
चायमानौ
चायमानाः
सम्बोधन
चायमान
चायमानौ
चायमानाः
द्वितीया
चायमानम्
चायमानौ
चायमानान्
तृतीया
चायमानेन
चायमानाभ्याम्
चायमानैः
चतुर्थी
चायमानाय
चायमानाभ्याम्
चायमानेभ्यः
पञ्चमी
चायमानात् / चायमानाद्
चायमानाभ्याम्
चायमानेभ्यः
षष्ठी
चायमानस्य
चायमानयोः
चायमानानाम्
सप्तमी
चायमाने
चायमानयोः
चायमानेषु


अन्याः