चायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चायकः
चायकौ
चायकाः
सम्बोधन
चायक
चायकौ
चायकाः
द्वितीया
चायकम्
चायकौ
चायकान्
तृतीया
चायकेन
चायकाभ्याम्
चायकैः
चतुर्थी
चायकाय
चायकाभ्याम्
चायकेभ्यः
पञ्चमी
चायकात् / चायकाद्
चायकाभ्याम्
चायकेभ्यः
षष्ठी
चायकस्य
चायकयोः
चायकानाम्
सप्तमी
चायके
चायकयोः
चायकेषु
 
एक
द्वि
बहु
प्रथमा
चायकः
चायकौ
चायकाः
सम्बोधन
चायक
चायकौ
चायकाः
द्वितीया
चायकम्
चायकौ
चायकान्
तृतीया
चायकेन
चायकाभ्याम्
चायकैः
चतुर्थी
चायकाय
चायकाभ्याम्
चायकेभ्यः
पञ्चमी
चायकात् / चायकाद्
चायकाभ्याम्
चायकेभ्यः
षष्ठी
चायकस्य
चायकयोः
चायकानाम्
सप्तमी
चायके
चायकयोः
चायकेषु


अन्याः