चानित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चानितः
चानितौ
चानिताः
सम्बोधन
चानित
चानितौ
चानिताः
द्वितीया
चानितम्
चानितौ
चानितान्
तृतीया
चानितेन
चानिताभ्याम्
चानितैः
चतुर्थी
चानिताय
चानिताभ्याम्
चानितेभ्यः
पञ्चमी
चानितात् / चानिताद्
चानिताभ्याम्
चानितेभ्यः
षष्ठी
चानितस्य
चानितयोः
चानितानाम्
सप्तमी
चानिते
चानितयोः
चानितेषु
 
एक
द्वि
बहु
प्रथमा
चानितः
चानितौ
चानिताः
सम्बोधन
चानित
चानितौ
चानिताः
द्वितीया
चानितम्
चानितौ
चानितान्
तृतीया
चानितेन
चानिताभ्याम्
चानितैः
चतुर्थी
चानिताय
चानिताभ्याम्
चानितेभ्यः
पञ्चमी
चानितात् / चानिताद्
चानिताभ्याम्
चानितेभ्यः
षष्ठी
चानितस्य
चानितयोः
चानितानाम्
सप्तमी
चानिते
चानितयोः
चानितेषु


अन्याः