चानयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चानयमानः
चानयमानौ
चानयमानाः
सम्बोधन
चानयमान
चानयमानौ
चानयमानाः
द्वितीया
चानयमानम्
चानयमानौ
चानयमानान्
तृतीया
चानयमानेन
चानयमानाभ्याम्
चानयमानैः
चतुर्थी
चानयमानाय
चानयमानाभ्याम्
चानयमानेभ्यः
पञ्चमी
चानयमानात् / चानयमानाद्
चानयमानाभ्याम्
चानयमानेभ्यः
षष्ठी
चानयमानस्य
चानयमानयोः
चानयमानानाम्
सप्तमी
चानयमाने
चानयमानयोः
चानयमानेषु
 
एक
द्वि
बहु
प्रथमा
चानयमानः
चानयमानौ
चानयमानाः
सम्बोधन
चानयमान
चानयमानौ
चानयमानाः
द्वितीया
चानयमानम्
चानयमानौ
चानयमानान्
तृतीया
चानयमानेन
चानयमानाभ्याम्
चानयमानैः
चतुर्थी
चानयमानाय
चानयमानाभ्याम्
चानयमानेभ्यः
पञ्चमी
चानयमानात् / चानयमानाद्
चानयमानाभ्याम्
चानयमानेभ्यः
षष्ठी
चानयमानस्य
चानयमानयोः
चानयमानानाम्
सप्तमी
चानयमाने
चानयमानयोः
चानयमानेषु


अन्याः