चातुष्प्राश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चातुष्प्राश्यः
चातुष्प्राश्यौ
चातुष्प्राश्याः
सम्बोधन
चातुष्प्राश्य
चातुष्प्राश्यौ
चातुष्प्राश्याः
द्वितीया
चातुष्प्राश्यम्
चातुष्प्राश्यौ
चातुष्प्राश्यान्
तृतीया
चातुष्प्राश्येन
चातुष्प्राश्याभ्याम्
चातुष्प्राश्यैः
चतुर्थी
चातुष्प्राश्याय
चातुष्प्राश्याभ्याम्
चातुष्प्राश्येभ्यः
पञ्चमी
चातुष्प्राश्यात् / चातुष्प्राश्याद्
चातुष्प्राश्याभ्याम्
चातुष्प्राश्येभ्यः
षष्ठी
चातुष्प्राश्यस्य
चातुष्प्राश्ययोः
चातुष्प्राश्यानाम्
सप्तमी
चातुष्प्राश्ये
चातुष्प्राश्ययोः
चातुष्प्राश्येषु
 
एक
द्वि
बहु
प्रथमा
चातुष्प्राश्यः
चातुष्प्राश्यौ
चातुष्प्राश्याः
सम्बोधन
चातुष्प्राश्य
चातुष्प्राश्यौ
चातुष्प्राश्याः
द्वितीया
चातुष्प्राश्यम्
चातुष्प्राश्यौ
चातुष्प्राश्यान्
तृतीया
चातुष्प्राश्येन
चातुष्प्राश्याभ्याम्
चातुष्प्राश्यैः
चतुर्थी
चातुष्प्राश्याय
चातुष्प्राश्याभ्याम्
चातुष्प्राश्येभ्यः
पञ्चमी
चातुष्प्राश्यात् / चातुष्प्राश्याद्
चातुष्प्राश्याभ्याम्
चातुष्प्राश्येभ्यः
षष्ठी
चातुष्प्राश्यस्य
चातुष्प्राश्ययोः
चातुष्प्राश्यानाम्
सप्तमी
चातुष्प्राश्ये
चातुष्प्राश्ययोः
चातुष्प्राश्येषु