चातुष्पथिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चातुष्पथिकः
चातुष्पथिकौ
चातुष्पथिकाः
सम्बोधन
चातुष्पथिक
चातुष्पथिकौ
चातुष्पथिकाः
द्वितीया
चातुष्पथिकम्
चातुष्पथिकौ
चातुष्पथिकान्
तृतीया
चातुष्पथिकेन
चातुष्पथिकाभ्याम्
चातुष्पथिकैः
चतुर्थी
चातुष्पथिकाय
चातुष्पथिकाभ्याम्
चातुष्पथिकेभ्यः
पञ्चमी
चातुष्पथिकात् / चातुष्पथिकाद्
चातुष्पथिकाभ्याम्
चातुष्पथिकेभ्यः
षष्ठी
चातुष्पथिकस्य
चातुष्पथिकयोः
चातुष्पथिकानाम्
सप्तमी
चातुष्पथिके
चातुष्पथिकयोः
चातुष्पथिकेषु
 
एक
द्वि
बहु
प्रथमा
चातुष्पथिकः
चातुष्पथिकौ
चातुष्पथिकाः
सम्बोधन
चातुष्पथिक
चातुष्पथिकौ
चातुष्पथिकाः
द्वितीया
चातुष्पथिकम्
चातुष्पथिकौ
चातुष्पथिकान्
तृतीया
चातुष्पथिकेन
चातुष्पथिकाभ्याम्
चातुष्पथिकैः
चतुर्थी
चातुष्पथिकाय
चातुष्पथिकाभ्याम्
चातुष्पथिकेभ्यः
पञ्चमी
चातुष्पथिकात् / चातुष्पथिकाद्
चातुष्पथिकाभ्याम्
चातुष्पथिकेभ्यः
षष्ठी
चातुष्पथिकस्य
चातुष्पथिकयोः
चातुष्पथिकानाम्
सप्तमी
चातुष्पथिके
चातुष्पथिकयोः
चातुष्पथिकेषु


अन्याः