चाण्ड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाण्डः
चाण्डौ
चाण्डाः
सम्बोधन
चाण्ड
चाण्डौ
चाण्डाः
द्वितीया
चाण्डम्
चाण्डौ
चाण्डान्
तृतीया
चाण्डेन
चाण्डाभ्याम्
चाण्डैः
चतुर्थी
चाण्डाय
चाण्डाभ्याम्
चाण्डेभ्यः
पञ्चमी
चाण्डात् / चाण्डाद्
चाण्डाभ्याम्
चाण्डेभ्यः
षष्ठी
चाण्डस्य
चाण्डयोः
चाण्डानाम्
सप्तमी
चाण्डे
चाण्डयोः
चाण्डेषु
 
एक
द्वि
बहु
प्रथमा
चाण्डः
चाण्डौ
चाण्डाः
सम्बोधन
चाण्ड
चाण्डौ
चाण्डाः
द्वितीया
चाण्डम्
चाण्डौ
चाण्डान्
तृतीया
चाण्डेन
चाण्डाभ्याम्
चाण्डैः
चतुर्थी
चाण्डाय
चाण्डाभ्याम्
चाण्डेभ्यः
पञ्चमी
चाण्डात् / चाण्डाद्
चाण्डाभ्याम्
चाण्डेभ्यः
षष्ठी
चाण्डस्य
चाण्डयोः
चाण्डानाम्
सप्तमी
चाण्डे
चाण्डयोः
चाण्डेषु