चाणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाणकः
चाणकौ
चाणकाः
सम्बोधन
चाणक
चाणकौ
चाणकाः
द्वितीया
चाणकम्
चाणकौ
चाणकान्
तृतीया
चाणकेन
चाणकाभ्याम्
चाणकैः
चतुर्थी
चाणकाय
चाणकाभ्याम्
चाणकेभ्यः
पञ्चमी
चाणकात् / चाणकाद्
चाणकाभ्याम्
चाणकेभ्यः
षष्ठी
चाणकस्य
चाणकयोः
चाणकानाम्
सप्तमी
चाणके
चाणकयोः
चाणकेषु
 
एक
द्वि
बहु
प्रथमा
चाणकः
चाणकौ
चाणकाः
सम्बोधन
चाणक
चाणकौ
चाणकाः
द्वितीया
चाणकम्
चाणकौ
चाणकान्
तृतीया
चाणकेन
चाणकाभ्याम्
चाणकैः
चतुर्थी
चाणकाय
चाणकाभ्याम्
चाणकेभ्यः
पञ्चमी
चाणकात् / चाणकाद्
चाणकाभ्याम्
चाणकेभ्यः
षष्ठी
चाणकस्य
चाणकयोः
चाणकानाम्
सप्तमी
चाणके
चाणकयोः
चाणकेषु


अन्याः