चाटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाटयितव्यः
चाटयितव्यौ
चाटयितव्याः
सम्बोधन
चाटयितव्य
चाटयितव्यौ
चाटयितव्याः
द्वितीया
चाटयितव्यम्
चाटयितव्यौ
चाटयितव्यान्
तृतीया
चाटयितव्येन
चाटयितव्याभ्याम्
चाटयितव्यैः
चतुर्थी
चाटयितव्याय
चाटयितव्याभ्याम्
चाटयितव्येभ्यः
पञ्चमी
चाटयितव्यात् / चाटयितव्याद्
चाटयितव्याभ्याम्
चाटयितव्येभ्यः
षष्ठी
चाटयितव्यस्य
चाटयितव्ययोः
चाटयितव्यानाम्
सप्तमी
चाटयितव्ये
चाटयितव्ययोः
चाटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चाटयितव्यः
चाटयितव्यौ
चाटयितव्याः
सम्बोधन
चाटयितव्य
चाटयितव्यौ
चाटयितव्याः
द्वितीया
चाटयितव्यम्
चाटयितव्यौ
चाटयितव्यान्
तृतीया
चाटयितव्येन
चाटयितव्याभ्याम्
चाटयितव्यैः
चतुर्थी
चाटयितव्याय
चाटयितव्याभ्याम्
चाटयितव्येभ्यः
पञ्चमी
चाटयितव्यात् / चाटयितव्याद्
चाटयितव्याभ्याम्
चाटयितव्येभ्यः
षष्ठी
चाटयितव्यस्य
चाटयितव्ययोः
चाटयितव्यानाम्
सप्तमी
चाटयितव्ये
चाटयितव्ययोः
चाटयितव्येषु


अन्याः