चहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चहितव्यः
चहितव्यौ
चहितव्याः
सम्बोधन
चहितव्य
चहितव्यौ
चहितव्याः
द्वितीया
चहितव्यम्
चहितव्यौ
चहितव्यान्
तृतीया
चहितव्येन
चहितव्याभ्याम्
चहितव्यैः
चतुर्थी
चहितव्याय
चहितव्याभ्याम्
चहितव्येभ्यः
पञ्चमी
चहितव्यात् / चहितव्याद्
चहितव्याभ्याम्
चहितव्येभ्यः
षष्ठी
चहितव्यस्य
चहितव्ययोः
चहितव्यानाम्
सप्तमी
चहितव्ये
चहितव्ययोः
चहितव्येषु
 
एक
द्वि
बहु
प्रथमा
चहितव्यः
चहितव्यौ
चहितव्याः
सम्बोधन
चहितव्य
चहितव्यौ
चहितव्याः
द्वितीया
चहितव्यम्
चहितव्यौ
चहितव्यान्
तृतीया
चहितव्येन
चहितव्याभ्याम्
चहितव्यैः
चतुर्थी
चहितव्याय
चहितव्याभ्याम्
चहितव्येभ्यः
पञ्चमी
चहितव्यात् / चहितव्याद्
चहितव्याभ्याम्
चहितव्येभ्यः
षष्ठी
चहितव्यस्य
चहितव्ययोः
चहितव्यानाम्
सप्तमी
चहितव्ये
चहितव्ययोः
चहितव्येषु


अन्याः