चहयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चहयितव्यः
चहयितव्यौ
चहयितव्याः
सम्बोधन
चहयितव्य
चहयितव्यौ
चहयितव्याः
द्वितीया
चहयितव्यम्
चहयितव्यौ
चहयितव्यान्
तृतीया
चहयितव्येन
चहयितव्याभ्याम्
चहयितव्यैः
चतुर्थी
चहयितव्याय
चहयितव्याभ्याम्
चहयितव्येभ्यः
पञ्चमी
चहयितव्यात् / चहयितव्याद्
चहयितव्याभ्याम्
चहयितव्येभ्यः
षष्ठी
चहयितव्यस्य
चहयितव्ययोः
चहयितव्यानाम्
सप्तमी
चहयितव्ये
चहयितव्ययोः
चहयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चहयितव्यः
चहयितव्यौ
चहयितव्याः
सम्बोधन
चहयितव्य
चहयितव्यौ
चहयितव्याः
द्वितीया
चहयितव्यम्
चहयितव्यौ
चहयितव्यान्
तृतीया
चहयितव्येन
चहयितव्याभ्याम्
चहयितव्यैः
चतुर्थी
चहयितव्याय
चहयितव्याभ्याम्
चहयितव्येभ्यः
पञ्चमी
चहयितव्यात् / चहयितव्याद्
चहयितव्याभ्याम्
चहयितव्येभ्यः
षष्ठी
चहयितव्यस्य
चहयितव्ययोः
चहयितव्यानाम्
सप्तमी
चहयितव्ये
चहयितव्ययोः
चहयितव्येषु


अन्याः